सुबन्तावली व्यधिकरणबहुव्रीहि

Roma

पुमान्एकद्विबहु
प्रथमाव्यधिकरणबहुव्रीहिः व्यधिकरणबहुव्रीही व्यधिकरणबहुव्रीहयः
सम्बोधनम्व्यधिकरणबहुव्रीहे व्यधिकरणबहुव्रीही व्यधिकरणबहुव्रीहयः
द्वितीयाव्यधिकरणबहुव्रीहिम् व्यधिकरणबहुव्रीही व्यधिकरणबहुव्रीहीन्
तृतीयाव्यधिकरणबहुव्रीहिणा व्यधिकरणबहुव्रीहिभ्याम् व्यधिकरणबहुव्रीहिभिः
चतुर्थीव्यधिकरणबहुव्रीहये व्यधिकरणबहुव्रीहिभ्याम् व्यधिकरणबहुव्रीहिभ्यः
पञ्चमीव्यधिकरणबहुव्रीहेः व्यधिकरणबहुव्रीहिभ्याम् व्यधिकरणबहुव्रीहिभ्यः
षष्ठीव्यधिकरणबहुव्रीहेः व्यधिकरणबहुव्रीह्योः व्यधिकरणबहुव्रीहीणाम्
सप्तमीव्यधिकरणबहुव्रीहौ व्यधिकरणबहुव्रीह्योः व्यधिकरणबहुव्रीहिषु

समास व्यधिकरणबहुव्रीहि

अव्यय ॰व्यधिकरणबहुव्रीहि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria