Declension table of vyabhicāribhāva

Deva

MasculineSingularDualPlural
Nominativevyabhicāribhāvaḥ vyabhicāribhāvau vyabhicāribhāvāḥ
Vocativevyabhicāribhāva vyabhicāribhāvau vyabhicāribhāvāḥ
Accusativevyabhicāribhāvam vyabhicāribhāvau vyabhicāribhāvān
Instrumentalvyabhicāribhāveṇa vyabhicāribhāvābhyām vyabhicāribhāvaiḥ vyabhicāribhāvebhiḥ
Dativevyabhicāribhāvāya vyabhicāribhāvābhyām vyabhicāribhāvebhyaḥ
Ablativevyabhicāribhāvāt vyabhicāribhāvābhyām vyabhicāribhāvebhyaḥ
Genitivevyabhicāribhāvasya vyabhicāribhāvayoḥ vyabhicāribhāvāṇām
Locativevyabhicāribhāve vyabhicāribhāvayoḥ vyabhicāribhāveṣu

Compound vyabhicāribhāva -

Adverb -vyabhicāribhāvam -vyabhicāribhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria