सुबन्तावली व्यभिचारिभाव

Roma

पुमान्एकद्विबहु
प्रथमाव्यभिचारिभावः व्यभिचारिभावौ व्यभिचारिभावाः
सम्बोधनम्व्यभिचारिभाव व्यभिचारिभावौ व्यभिचारिभावाः
द्वितीयाव्यभिचारिभावम् व्यभिचारिभावौ व्यभिचारिभावान्
तृतीयाव्यभिचारिभावेण व्यभिचारिभावाभ्याम् व्यभिचारिभावैः व्यभिचारिभावेभिः
चतुर्थीव्यभिचारिभावाय व्यभिचारिभावाभ्याम् व्यभिचारिभावेभ्यः
पञ्चमीव्यभिचारिभावात् व्यभिचारिभावाभ्याम् व्यभिचारिभावेभ्यः
षष्ठीव्यभिचारिभावस्य व्यभिचारिभावयोः व्यभिचारिभावाणाम्
सप्तमीव्यभिचारिभावे व्यभिचारिभावयोः व्यभिचारिभावेषु

समास व्यभिचारिभाव

अव्यय ॰व्यभिचारिभावम् ॰व्यभिचारिभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria