Declension table of vyākaraṇatīrtha

Deva

NeuterSingularDualPlural
Nominativevyākaraṇatīrtham vyākaraṇatīrthe vyākaraṇatīrthāni
Vocativevyākaraṇatīrtha vyākaraṇatīrthe vyākaraṇatīrthāni
Accusativevyākaraṇatīrtham vyākaraṇatīrthe vyākaraṇatīrthāni
Instrumentalvyākaraṇatīrthena vyākaraṇatīrthābhyām vyākaraṇatīrthaiḥ
Dativevyākaraṇatīrthāya vyākaraṇatīrthābhyām vyākaraṇatīrthebhyaḥ
Ablativevyākaraṇatīrthāt vyākaraṇatīrthābhyām vyākaraṇatīrthebhyaḥ
Genitivevyākaraṇatīrthasya vyākaraṇatīrthayoḥ vyākaraṇatīrthānām
Locativevyākaraṇatīrthe vyākaraṇatīrthayoḥ vyākaraṇatīrtheṣu

Compound vyākaraṇatīrtha -

Adverb -vyākaraṇatīrtham -vyākaraṇatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria