सुबन्तावली व्याकरणतीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्याकरणतीर्थम् व्याकरणतीर्थे व्याकरणतीर्थानि
सम्बोधनम्व्याकरणतीर्थ व्याकरणतीर्थे व्याकरणतीर्थानि
द्वितीयाव्याकरणतीर्थम् व्याकरणतीर्थे व्याकरणतीर्थानि
तृतीयाव्याकरणतीर्थेन व्याकरणतीर्थाभ्याम् व्याकरणतीर्थैः
चतुर्थीव्याकरणतीर्थाय व्याकरणतीर्थाभ्याम् व्याकरणतीर्थेभ्यः
पञ्चमीव्याकरणतीर्थात् व्याकरणतीर्थाभ्याम् व्याकरणतीर्थेभ्यः
षष्ठीव्याकरणतीर्थस्य व्याकरणतीर्थयोः व्याकरणतीर्थानाम्
सप्तमीव्याकरणतीर्थे व्याकरणतीर्थयोः व्याकरणतीर्थेषु

समास व्याकरणतीर्थ

अव्यय ॰व्याकरणतीर्थम् ॰व्याकरणतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria