Declension table of viśvānara

Deva

MasculineSingularDualPlural
Nominativeviśvānaraḥ viśvānarau viśvānarāḥ
Vocativeviśvānara viśvānarau viśvānarāḥ
Accusativeviśvānaram viśvānarau viśvānarān
Instrumentalviśvānareṇa viśvānarābhyām viśvānaraiḥ viśvānarebhiḥ
Dativeviśvānarāya viśvānarābhyām viśvānarebhyaḥ
Ablativeviśvānarāt viśvānarābhyām viśvānarebhyaḥ
Genitiveviśvānarasya viśvānarayoḥ viśvānarāṇām
Locativeviśvānare viśvānarayoḥ viśvānareṣu

Compound viśvānara -

Adverb -viśvānaram -viśvānarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria