सुबन्तावली विश्वानर

Roma

पुमान्एकद्विबहु
प्रथमाविश्वानरः विश्वानरौ विश्वानराः
सम्बोधनम्विश्वानर विश्वानरौ विश्वानराः
द्वितीयाविश्वानरम् विश्वानरौ विश्वानरान्
तृतीयाविश्वानरेण विश्वानराभ्याम् विश्वानरैः विश्वानरेभिः
चतुर्थीविश्वानराय विश्वानराभ्याम् विश्वानरेभ्यः
पञ्चमीविश्वानरात् विश्वानराभ्याम् विश्वानरेभ्यः
षष्ठीविश्वानरस्य विश्वानरयोः विश्वानराणाम्
सप्तमीविश्वानरे विश्वानरयोः विश्वानरेषु

समास विश्वानर

अव्यय ॰विश्वानरम् ॰विश्वानरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria