Declension table of viśeṣyaviśeṣaṇabhāva

Deva

MasculineSingularDualPlural
Nominativeviśeṣyaviśeṣaṇabhāvaḥ viśeṣyaviśeṣaṇabhāvau viśeṣyaviśeṣaṇabhāvāḥ
Vocativeviśeṣyaviśeṣaṇabhāva viśeṣyaviśeṣaṇabhāvau viśeṣyaviśeṣaṇabhāvāḥ
Accusativeviśeṣyaviśeṣaṇabhāvam viśeṣyaviśeṣaṇabhāvau viśeṣyaviśeṣaṇabhāvān
Instrumentalviśeṣyaviśeṣaṇabhāvena viśeṣyaviśeṣaṇabhāvābhyām viśeṣyaviśeṣaṇabhāvaiḥ viśeṣyaviśeṣaṇabhāvebhiḥ
Dativeviśeṣyaviśeṣaṇabhāvāya viśeṣyaviśeṣaṇabhāvābhyām viśeṣyaviśeṣaṇabhāvebhyaḥ
Ablativeviśeṣyaviśeṣaṇabhāvāt viśeṣyaviśeṣaṇabhāvābhyām viśeṣyaviśeṣaṇabhāvebhyaḥ
Genitiveviśeṣyaviśeṣaṇabhāvasya viśeṣyaviśeṣaṇabhāvayoḥ viśeṣyaviśeṣaṇabhāvānām
Locativeviśeṣyaviśeṣaṇabhāve viśeṣyaviśeṣaṇabhāvayoḥ viśeṣyaviśeṣaṇabhāveṣu

Compound viśeṣyaviśeṣaṇabhāva -

Adverb -viśeṣyaviśeṣaṇabhāvam -viśeṣyaviśeṣaṇabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria