सुबन्तावली विशेष्यविशेषणभाव

Roma

पुमान्एकद्विबहु
प्रथमाविशेष्यविशेषणभावः विशेष्यविशेषणभावौ विशेष्यविशेषणभावाः
सम्बोधनम्विशेष्यविशेषणभाव विशेष्यविशेषणभावौ विशेष्यविशेषणभावाः
द्वितीयाविशेष्यविशेषणभावम् विशेष्यविशेषणभावौ विशेष्यविशेषणभावान्
तृतीयाविशेष्यविशेषणभावेन विशेष्यविशेषणभावाभ्याम् विशेष्यविशेषणभावैः विशेष्यविशेषणभावेभिः
चतुर्थीविशेष्यविशेषणभावाय विशेष्यविशेषणभावाभ्याम् विशेष्यविशेषणभावेभ्यः
पञ्चमीविशेष्यविशेषणभावात् विशेष्यविशेषणभावाभ्याम् विशेष्यविशेषणभावेभ्यः
षष्ठीविशेष्यविशेषणभावस्य विशेष्यविशेषणभावयोः विशेष्यविशेषणभावानाम्
सप्तमीविशेष्यविशेषणभावे विशेष्यविशेषणभावयोः विशेष्यविशेषणभावेषु

समास विशेष्यविशेषणभाव

अव्यय ॰विशेष्यविशेषणभावम् ॰विशेष्यविशेषणभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria