Declension table of vivṛtivimarśinī

Deva

FeminineSingularDualPlural
Nominativevivṛtivimarśinī vivṛtivimarśinyau vivṛtivimarśinyaḥ
Vocativevivṛtivimarśini vivṛtivimarśinyau vivṛtivimarśinyaḥ
Accusativevivṛtivimarśinīm vivṛtivimarśinyau vivṛtivimarśinīḥ
Instrumentalvivṛtivimarśinyā vivṛtivimarśinībhyām vivṛtivimarśinībhiḥ
Dativevivṛtivimarśinyai vivṛtivimarśinībhyām vivṛtivimarśinībhyaḥ
Ablativevivṛtivimarśinyāḥ vivṛtivimarśinībhyām vivṛtivimarśinībhyaḥ
Genitivevivṛtivimarśinyāḥ vivṛtivimarśinyoḥ vivṛtivimarśinīnām
Locativevivṛtivimarśinyām vivṛtivimarśinyoḥ vivṛtivimarśinīṣu

Compound vivṛtivimarśini - vivṛtivimarśinī -

Adverb -vivṛtivimarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria