सुबन्तावली विवृतिविमर्शिनी

Roma

स्त्रीएकद्विबहु
प्रथमाविवृतिविमर्शिनी विवृतिविमर्शिन्यौ विवृतिविमर्शिन्यः
सम्बोधनम्विवृतिविमर्शिनि विवृतिविमर्शिन्यौ विवृतिविमर्शिन्यः
द्वितीयाविवृतिविमर्शिनीम् विवृतिविमर्शिन्यौ विवृतिविमर्शिनीः
तृतीयाविवृतिविमर्शिन्या विवृतिविमर्शिनीभ्याम् विवृतिविमर्शिनीभिः
चतुर्थीविवृतिविमर्शिन्यै विवृतिविमर्शिनीभ्याम् विवृतिविमर्शिनीभ्यः
पञ्चमीविवृतिविमर्शिन्याः विवृतिविमर्शिनीभ्याम् विवृतिविमर्शिनीभ्यः
षष्ठीविवृतिविमर्शिन्याः विवृतिविमर्शिन्योः विवृतिविमर्शिनीनाम्
सप्तमीविवृतिविमर्शिन्याम् विवृतिविमर्शिन्योः विवृतिविमर्शिनीषु

समास विवृतिविमर्शिनि विवृतिविमर्शिनी

अव्यय ॰विवृतिविमर्शिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria