Declension table of virāṭpuruṣa

Deva

MasculineSingularDualPlural
Nominativevirāṭpuruṣaḥ virāṭpuruṣau virāṭpuruṣāḥ
Vocativevirāṭpuruṣa virāṭpuruṣau virāṭpuruṣāḥ
Accusativevirāṭpuruṣam virāṭpuruṣau virāṭpuruṣān
Instrumentalvirāṭpuruṣeṇa virāṭpuruṣābhyām virāṭpuruṣaiḥ virāṭpuruṣebhiḥ
Dativevirāṭpuruṣāya virāṭpuruṣābhyām virāṭpuruṣebhyaḥ
Ablativevirāṭpuruṣāt virāṭpuruṣābhyām virāṭpuruṣebhyaḥ
Genitivevirāṭpuruṣasya virāṭpuruṣayoḥ virāṭpuruṣāṇām
Locativevirāṭpuruṣe virāṭpuruṣayoḥ virāṭpuruṣeṣu

Compound virāṭpuruṣa -

Adverb -virāṭpuruṣam -virāṭpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria