सुबन्तावली विराट्पुरुष

Roma

पुमान्एकद्विबहु
प्रथमाविराट्पुरुषः विराट्पुरुषौ विराट्पुरुषाः
सम्बोधनम्विराट्पुरुष विराट्पुरुषौ विराट्पुरुषाः
द्वितीयाविराट्पुरुषम् विराट्पुरुषौ विराट्पुरुषान्
तृतीयाविराट्पुरुषेण विराट्पुरुषाभ्याम् विराट्पुरुषैः विराट्पुरुषेभिः
चतुर्थीविराट्पुरुषाय विराट्पुरुषाभ्याम् विराट्पुरुषेभ्यः
पञ्चमीविराट्पुरुषात् विराट्पुरुषाभ्याम् विराट्पुरुषेभ्यः
षष्ठीविराट्पुरुषस्य विराट्पुरुषयोः विराट्पुरुषाणाम्
सप्तमीविराट्पुरुषे विराट्पुरुषयोः विराट्पुरुषेषु

समास विराट्पुरुष

अव्यय ॰विराट्पुरुषम् ॰विराट्पुरुषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria