सुबन्तावली वीरराघव

Roma

पुमान्एकद्विबहु
प्रथमावीरराघवः वीरराघवौ वीरराघवाः
सम्बोधनम्वीरराघव वीरराघवौ वीरराघवाः
द्वितीयावीरराघवम् वीरराघवौ वीरराघवान्
तृतीयावीरराघवेण वीरराघवाभ्याम् वीरराघवैः वीरराघवेभिः
चतुर्थीवीरराघवाय वीरराघवाभ्याम् वीरराघवेभ्यः
पञ्चमीवीरराघवात् वीरराघवाभ्याम् वीरराघवेभ्यः
षष्ठीवीरराघवस्य वीरराघवयोः वीरराघवाणाम्
सप्तमीवीरराघवे वीरराघवयोः वीरराघवेषु

समास वीरराघव

अव्यय ॰वीरराघवम् ॰वीरराघवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria