Declension table of vīrarāghava

Deva

MasculineSingularDualPlural
Nominativevīrarāghavaḥ vīrarāghavau vīrarāghavāḥ
Vocativevīrarāghava vīrarāghavau vīrarāghavāḥ
Accusativevīrarāghavam vīrarāghavau vīrarāghavān
Instrumentalvīrarāghaveṇa vīrarāghavābhyām vīrarāghavaiḥ vīrarāghavebhiḥ
Dativevīrarāghavāya vīrarāghavābhyām vīrarāghavebhyaḥ
Ablativevīrarāghavāt vīrarāghavābhyām vīrarāghavebhyaḥ
Genitivevīrarāghavasya vīrarāghavayoḥ vīrarāghavāṇām
Locativevīrarāghave vīrarāghavayoḥ vīrarāghaveṣu

Compound vīrarāghava -

Adverb -vīrarāghavam -vīrarāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria