Declension table of vibhītaka

Deva

MasculineSingularDualPlural
Nominativevibhītakaḥ vibhītakau vibhītakāḥ
Vocativevibhītaka vibhītakau vibhītakāḥ
Accusativevibhītakam vibhītakau vibhītakān
Instrumentalvibhītakena vibhītakābhyām vibhītakaiḥ vibhītakebhiḥ
Dativevibhītakāya vibhītakābhyām vibhītakebhyaḥ
Ablativevibhītakāt vibhītakābhyām vibhītakebhyaḥ
Genitivevibhītakasya vibhītakayoḥ vibhītakānām
Locativevibhītake vibhītakayoḥ vibhītakeṣu

Compound vibhītaka -

Adverb -vibhītakam -vibhītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria