सुबन्तावली विभीतक

Roma

पुमान्एकद्विबहु
प्रथमाविभीतकः विभीतकौ विभीतकाः
सम्बोधनम्विभीतक विभीतकौ विभीतकाः
द्वितीयाविभीतकम् विभीतकौ विभीतकान्
तृतीयाविभीतकेन विभीतकाभ्याम् विभीतकैः
चतुर्थीविभीतकाय विभीतकाभ्याम् विभीतकेभ्यः
पञ्चमीविभीतकात् विभीतकाभ्याम् विभीतकेभ्यः
षष्ठीविभीतकस्य विभीतकयोः विभीतकानाम्
सप्तमीविभीतके विभीतकयोः विभीतकेषु

समास विभीतक

अव्यय ॰विभीतकम् ॰विभीतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria