Declension table of veṅkaṭādhvarin

Deva

MasculineSingularDualPlural
Nominativeveṅkaṭādhvarī veṅkaṭādhvariṇau veṅkaṭādhvariṇaḥ
Vocativeveṅkaṭādhvarin veṅkaṭādhvariṇau veṅkaṭādhvariṇaḥ
Accusativeveṅkaṭādhvariṇam veṅkaṭādhvariṇau veṅkaṭādhvariṇaḥ
Instrumentalveṅkaṭādhvariṇā veṅkaṭādhvaribhyām veṅkaṭādhvaribhiḥ
Dativeveṅkaṭādhvariṇe veṅkaṭādhvaribhyām veṅkaṭādhvaribhyaḥ
Ablativeveṅkaṭādhvariṇaḥ veṅkaṭādhvaribhyām veṅkaṭādhvaribhyaḥ
Genitiveveṅkaṭādhvariṇaḥ veṅkaṭādhvariṇoḥ veṅkaṭādhvariṇām
Locativeveṅkaṭādhvariṇi veṅkaṭādhvariṇoḥ veṅkaṭādhvariṣu

Compound veṅkaṭādhvari -

Adverb -veṅkaṭādhvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria