सुबन्तावली वेङ्कटाध्वरिन्

Roma

पुमान्एकद्विबहु
प्रथमावेङ्कटाध्वरी वेङ्कटाध्वरिणौ वेङ्कटाध्वरिणः
सम्बोधनम्वेङ्कटाध्वरिन् वेङ्कटाध्वरिणौ वेङ्कटाध्वरिणः
द्वितीयावेङ्कटाध्वरिणम् वेङ्कटाध्वरिणौ वेङ्कटाध्वरिणः
तृतीयावेङ्कटाध्वरिणा वेङ्कटाध्वरिभ्याम् वेङ्कटाध्वरिभिः
चतुर्थीवेङ्कटाध्वरिणे वेङ्कटाध्वरिभ्याम् वेङ्कटाध्वरिभ्यः
पञ्चमीवेङ्कटाध्वरिणः वेङ्कटाध्वरिभ्याम् वेङ्कटाध्वरिभ्यः
षष्ठीवेङ्कटाध्वरिणः वेङ्कटाध्वरिणोः वेङ्कटाध्वरिणाम्
सप्तमीवेङ्कटाध्वरिणि वेङ्कटाध्वरिणोः वेङ्कटाध्वरिषु

समास वेङ्कटाध्वरि

अव्यय ॰वेङ्कटाध्वरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria