Declension table of vaiyākaraṇamatonmajjana

Deva

NeuterSingularDualPlural
Nominativevaiyākaraṇamatonmajjanam vaiyākaraṇamatonmajjane vaiyākaraṇamatonmajjanāni
Vocativevaiyākaraṇamatonmajjana vaiyākaraṇamatonmajjane vaiyākaraṇamatonmajjanāni
Accusativevaiyākaraṇamatonmajjanam vaiyākaraṇamatonmajjane vaiyākaraṇamatonmajjanāni
Instrumentalvaiyākaraṇamatonmajjanena vaiyākaraṇamatonmajjanābhyām vaiyākaraṇamatonmajjanaiḥ
Dativevaiyākaraṇamatonmajjanāya vaiyākaraṇamatonmajjanābhyām vaiyākaraṇamatonmajjanebhyaḥ
Ablativevaiyākaraṇamatonmajjanāt vaiyākaraṇamatonmajjanābhyām vaiyākaraṇamatonmajjanebhyaḥ
Genitivevaiyākaraṇamatonmajjanasya vaiyākaraṇamatonmajjanayoḥ vaiyākaraṇamatonmajjanānām
Locativevaiyākaraṇamatonmajjane vaiyākaraṇamatonmajjanayoḥ vaiyākaraṇamatonmajjaneṣu

Compound vaiyākaraṇamatonmajjana -

Adverb -vaiyākaraṇamatonmajjanam -vaiyākaraṇamatonmajjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria