सुबन्तावली वैयाकरणमतोन्मज्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमावैयाकरणमतोन्मज्जनम् वैयाकरणमतोन्मज्जने वैयाकरणमतोन्मज्जनानि
सम्बोधनम्वैयाकरणमतोन्मज्जन वैयाकरणमतोन्मज्जने वैयाकरणमतोन्मज्जनानि
द्वितीयावैयाकरणमतोन्मज्जनम् वैयाकरणमतोन्मज्जने वैयाकरणमतोन्मज्जनानि
तृतीयावैयाकरणमतोन्मज्जनेन वैयाकरणमतोन्मज्जनाभ्याम् वैयाकरणमतोन्मज्जनैः
चतुर्थीवैयाकरणमतोन्मज्जनाय वैयाकरणमतोन्मज्जनाभ्याम् वैयाकरणमतोन्मज्जनेभ्यः
पञ्चमीवैयाकरणमतोन्मज्जनात् वैयाकरणमतोन्मज्जनाभ्याम् वैयाकरणमतोन्मज्जनेभ्यः
षष्ठीवैयाकरणमतोन्मज्जनस्य वैयाकरणमतोन्मज्जनयोः वैयाकरणमतोन्मज्जनानाम्
सप्तमीवैयाकरणमतोन्मज्जने वैयाकरणमतोन्मज्जनयोः वैयाकरणमतोन्मज्जनेषु

समास वैयाकरणमतोन्मज्जन

अव्यय ॰वैयाकरणमतोन्मज्जनम् ॰वैयाकरणमतोन्मज्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria