Declension table of vṛttamālāstutivivṛtti

Deva

FeminineSingularDualPlural
Nominativevṛttamālāstutivivṛttiḥ vṛttamālāstutivivṛttī vṛttamālāstutivivṛttayaḥ
Vocativevṛttamālāstutivivṛtte vṛttamālāstutivivṛttī vṛttamālāstutivivṛttayaḥ
Accusativevṛttamālāstutivivṛttim vṛttamālāstutivivṛttī vṛttamālāstutivivṛttīḥ
Instrumentalvṛttamālāstutivivṛttyā vṛttamālāstutivivṛttibhyām vṛttamālāstutivivṛttibhiḥ
Dativevṛttamālāstutivivṛttyai vṛttamālāstutivivṛttaye vṛttamālāstutivivṛttibhyām vṛttamālāstutivivṛttibhyaḥ
Ablativevṛttamālāstutivivṛttyāḥ vṛttamālāstutivivṛtteḥ vṛttamālāstutivivṛttibhyām vṛttamālāstutivivṛttibhyaḥ
Genitivevṛttamālāstutivivṛttyāḥ vṛttamālāstutivivṛtteḥ vṛttamālāstutivivṛttyoḥ vṛttamālāstutivivṛttīnām
Locativevṛttamālāstutivivṛttyām vṛttamālāstutivivṛttau vṛttamālāstutivivṛttyoḥ vṛttamālāstutivivṛttiṣu

Compound vṛttamālāstutivivṛtti -

Adverb -vṛttamālāstutivivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria