सुबन्तावली वृत्तमालास्तुतिविवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमावृत्तमालास्तुतिविवृत्तिः वृत्तमालास्तुतिविवृत्ती वृत्तमालास्तुतिविवृत्तयः
सम्बोधनम्वृत्तमालास्तुतिविवृत्ते वृत्तमालास्तुतिविवृत्ती वृत्तमालास्तुतिविवृत्तयः
द्वितीयावृत्तमालास्तुतिविवृत्तिम् वृत्तमालास्तुतिविवृत्ती वृत्तमालास्तुतिविवृत्तीः
तृतीयावृत्तमालास्तुतिविवृत्त्या वृत्तमालास्तुतिविवृत्तिभ्याम् वृत्तमालास्तुतिविवृत्तिभिः
चतुर्थीवृत्तमालास्तुतिविवृत्त्यै वृत्तमालास्तुतिविवृत्तये वृत्तमालास्तुतिविवृत्तिभ्याम् वृत्तमालास्तुतिविवृत्तिभ्यः
पञ्चमीवृत्तमालास्तुतिविवृत्त्याः वृत्तमालास्तुतिविवृत्तेः वृत्तमालास्तुतिविवृत्तिभ्याम् वृत्तमालास्तुतिविवृत्तिभ्यः
षष्ठीवृत्तमालास्तुतिविवृत्त्याः वृत्तमालास्तुतिविवृत्तेः वृत्तमालास्तुतिविवृत्त्योः वृत्तमालास्तुतिविवृत्तीनाम्
सप्तमीवृत्तमालास्तुतिविवृत्त्याम् वृत्तमालास्तुतिविवृत्तौ वृत्तमालास्तुतिविवृत्त्योः वृत्तमालास्तुतिविवृत्तिषु

समास वृत्तमालास्तुतिविवृत्ति

अव्यय ॰वृत्तमालास्तुतिविवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria