सुबन्तावली
ऊत२
Roma
पुमान्
एक
द्वि
बहु
प्रथमा
ऊतः
ऊतौ
ऊताः
सम्बोधनम्
ऊत
ऊतौ
ऊताः
द्वितीया
ऊतम्
ऊतौ
ऊतान्
तृतीया
ऊतेन
ऊताभ्याम्
ऊतैः
चतुर्थी
ऊताय
ऊताभ्याम्
ऊतेभ्यः
पञ्चमी
ऊतात्
ऊताभ्याम्
ऊतेभ्यः
षष्ठी
ऊतस्य
ऊतयोः
ऊतानाम्
सप्तमी
ऊते
ऊतयोः
ऊतेषु
समास
ऊत
॰
अव्यय
॰ऊतम्
॰ऊतात्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023