Declension table of ūta_2

Deva

MasculineSingularDualPlural
Nominativeūtaḥ ūtau ūtāḥ
Vocativeūta ūtau ūtāḥ
Accusativeūtam ūtau ūtān
Instrumentalūtena ūtābhyām ūtaiḥ ūtebhiḥ
Dativeūtāya ūtābhyām ūtebhyaḥ
Ablativeūtāt ūtābhyām ūtebhyaḥ
Genitiveūtasya ūtayoḥ ūtānām
Locativeūte ūtayoḥ ūteṣu

Compound ūta -

Adverb -ūtam -ūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria