सुबन्तावली ऊर्ध्वमेढ्र

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वमेढ्रः ऊर्ध्वमेढ्रौ ऊर्ध्वमेढ्राः
सम्बोधनम्ऊर्ध्वमेढ्र ऊर्ध्वमेढ्रौ ऊर्ध्वमेढ्राः
द्वितीयाऊर्ध्वमेढ्रम् ऊर्ध्वमेढ्रौ ऊर्ध्वमेढ्रान्
तृतीयाऊर्ध्वमेढ्रेण ऊर्ध्वमेढ्राभ्याम् ऊर्ध्वमेढ्रैः ऊर्ध्वमेढ्रेभिः
चतुर्थीऊर्ध्वमेढ्राय ऊर्ध्वमेढ्राभ्याम् ऊर्ध्वमेढ्रेभ्यः
पञ्चमीऊर्ध्वमेढ्रात् ऊर्ध्वमेढ्राभ्याम् ऊर्ध्वमेढ्रेभ्यः
षष्ठीऊर्ध्वमेढ्रस्य ऊर्ध्वमेढ्रयोः ऊर्ध्वमेढ्राणाम्
सप्तमीऊर्ध्वमेढ्रे ऊर्ध्वमेढ्रयोः ऊर्ध्वमेढ्रेषु

समास ऊर्ध्वमेढ्र

अव्यय ॰ऊर्ध्वमेढ्रम् ॰ऊर्ध्वमेढ्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria