Declension table of ūrdhvameḍhra

Deva

MasculineSingularDualPlural
Nominativeūrdhvameḍhraḥ ūrdhvameḍhrau ūrdhvameḍhrāḥ
Vocativeūrdhvameḍhra ūrdhvameḍhrau ūrdhvameḍhrāḥ
Accusativeūrdhvameḍhram ūrdhvameḍhrau ūrdhvameḍhrān
Instrumentalūrdhvameḍhreṇa ūrdhvameḍhrābhyām ūrdhvameḍhraiḥ ūrdhvameḍhrebhiḥ
Dativeūrdhvameḍhrāya ūrdhvameḍhrābhyām ūrdhvameḍhrebhyaḥ
Ablativeūrdhvameḍhrāt ūrdhvameḍhrābhyām ūrdhvameḍhrebhyaḥ
Genitiveūrdhvameḍhrasya ūrdhvameḍhrayoḥ ūrdhvameḍhrāṇām
Locativeūrdhvameḍhre ūrdhvameḍhrayoḥ ūrdhvameḍhreṣu

Compound ūrdhvameḍhra -

Adverb -ūrdhvameḍhram -ūrdhvameḍhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria