Declension table of uttarakuru

Deva

MasculineSingularDualPlural
Nominativeuttarakuruḥ uttarakurū uttarakuravaḥ
Vocativeuttarakuro uttarakurū uttarakuravaḥ
Accusativeuttarakurum uttarakurū uttarakurūn
Instrumentaluttarakuruṇā uttarakurubhyām uttarakurubhiḥ
Dativeuttarakurave uttarakurubhyām uttarakurubhyaḥ
Ablativeuttarakuroḥ uttarakurubhyām uttarakurubhyaḥ
Genitiveuttarakuroḥ uttarakurvoḥ uttarakurūṇām
Locativeuttarakurau uttarakurvoḥ uttarakuruṣu

Compound uttarakuru -

Adverb -uttarakuru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria