सुबन्तावली उत्तरकुरु

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरकुरुः उत्तरकुरू उत्तरकुरवः
सम्बोधनम्उत्तरकुरो उत्तरकुरू उत्तरकुरवः
द्वितीयाउत्तरकुरुम् उत्तरकुरू उत्तरकुरून्
तृतीयाउत्तरकुरुणा उत्तरकुरुभ्याम् उत्तरकुरुभिः
चतुर्थीउत्तरकुरवे उत्तरकुरुभ्याम् उत्तरकुरुभ्यः
पञ्चमीउत्तरकुरोः उत्तरकुरुभ्याम् उत्तरकुरुभ्यः
षष्ठीउत्तरकुरोः उत्तरकुर्वोः उत्तरकुरूणाम्
सप्तमीउत्तरकुरौ उत्तरकुर्वोः उत्तरकुरुषु

समास उत्तरकुरु

अव्यय ॰उत्तरकुरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria