Declension table of uttarabasti

Deva

MasculineSingularDualPlural
Nominativeuttarabastiḥ uttarabastī uttarabastayaḥ
Vocativeuttarabaste uttarabastī uttarabastayaḥ
Accusativeuttarabastim uttarabastī uttarabastīn
Instrumentaluttarabastinā uttarabastibhyām uttarabastibhiḥ
Dativeuttarabastaye uttarabastibhyām uttarabastibhyaḥ
Ablativeuttarabasteḥ uttarabastibhyām uttarabastibhyaḥ
Genitiveuttarabasteḥ uttarabastyoḥ uttarabastīnām
Locativeuttarabastau uttarabastyoḥ uttarabastiṣu

Compound uttarabasti -

Adverb -uttarabasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria