सुबन्तावली उत्तरबस्ति

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरबस्तिः उत्तरबस्ती उत्तरबस्तयः
सम्बोधनम्उत्तरबस्ते उत्तरबस्ती उत्तरबस्तयः
द्वितीयाउत्तरबस्तिम् उत्तरबस्ती उत्तरबस्तीन्
तृतीयाउत्तरबस्तिना उत्तरबस्तिभ्याम् उत्तरबस्तिभिः
चतुर्थीउत्तरबस्तये उत्तरबस्तिभ्याम् उत्तरबस्तिभ्यः
पञ्चमीउत्तरबस्तेः उत्तरबस्तिभ्याम् उत्तरबस्तिभ्यः
षष्ठीउत्तरबस्तेः उत्तरबस्त्योः उत्तरबस्तीनाम्
सप्तमीउत्तरबस्तौ उत्तरबस्त्योः उत्तरबस्तिषु

समास उत्तरबस्ति

अव्यय ॰उत्तरबस्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria