सुबन्तावली उत्तराम्नाय

Roma

पुमान्एकद्विबहु
प्रथमाउत्तराम्नायः उत्तराम्नायौ उत्तराम्नायाः
सम्बोधनम्उत्तराम्नाय उत्तराम्नायौ उत्तराम्नायाः
द्वितीयाउत्तराम्नायम् उत्तराम्नायौ उत्तराम्नायान्
तृतीयाउत्तराम्नायेन उत्तराम्नायाभ्याम् उत्तराम्नायैः उत्तराम्नायेभिः
चतुर्थीउत्तराम्नायाय उत्तराम्नायाभ्याम् उत्तराम्नायेभ्यः
पञ्चमीउत्तराम्नायात् उत्तराम्नायाभ्याम् उत्तराम्नायेभ्यः
षष्ठीउत्तराम्नायस्य उत्तराम्नाययोः उत्तराम्नायानाम्
सप्तमीउत्तराम्नाये उत्तराम्नाययोः उत्तराम्नायेषु

समास उत्तराम्नाय

अव्यय ॰उत्तराम्नायम् ॰उत्तराम्नायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria