Declension table of uttarāmnāya

Deva

MasculineSingularDualPlural
Nominativeuttarāmnāyaḥ uttarāmnāyau uttarāmnāyāḥ
Vocativeuttarāmnāya uttarāmnāyau uttarāmnāyāḥ
Accusativeuttarāmnāyam uttarāmnāyau uttarāmnāyān
Instrumentaluttarāmnāyena uttarāmnāyābhyām uttarāmnāyaiḥ uttarāmnāyebhiḥ
Dativeuttarāmnāyāya uttarāmnāyābhyām uttarāmnāyebhyaḥ
Ablativeuttarāmnāyāt uttarāmnāyābhyām uttarāmnāyebhyaḥ
Genitiveuttarāmnāyasya uttarāmnāyayoḥ uttarāmnāyānām
Locativeuttarāmnāye uttarāmnāyayoḥ uttarāmnāyeṣu

Compound uttarāmnāya -

Adverb -uttarāmnāyam -uttarāmnāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria