Declension table of utsargāpavāda

Deva

MasculineSingularDualPlural
Nominativeutsargāpavādaḥ utsargāpavādau utsargāpavādāḥ
Vocativeutsargāpavāda utsargāpavādau utsargāpavādāḥ
Accusativeutsargāpavādam utsargāpavādau utsargāpavādān
Instrumentalutsargāpavādena utsargāpavādābhyām utsargāpavādaiḥ utsargāpavādebhiḥ
Dativeutsargāpavādāya utsargāpavādābhyām utsargāpavādebhyaḥ
Ablativeutsargāpavādāt utsargāpavādābhyām utsargāpavādebhyaḥ
Genitiveutsargāpavādasya utsargāpavādayoḥ utsargāpavādānām
Locativeutsargāpavāde utsargāpavādayoḥ utsargāpavādeṣu

Compound utsargāpavāda -

Adverb -utsargāpavādam -utsargāpavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria