सुबन्तावली उत्सर्गापवाद

Roma

पुमान्एकद्विबहु
प्रथमाउत्सर्गापवादः उत्सर्गापवादौ उत्सर्गापवादाः
सम्बोधनम्उत्सर्गापवाद उत्सर्गापवादौ उत्सर्गापवादाः
द्वितीयाउत्सर्गापवादम् उत्सर्गापवादौ उत्सर्गापवादान्
तृतीयाउत्सर्गापवादेन उत्सर्गापवादाभ्याम् उत्सर्गापवादैः उत्सर्गापवादेभिः
चतुर्थीउत्सर्गापवादाय उत्सर्गापवादाभ्याम् उत्सर्गापवादेभ्यः
पञ्चमीउत्सर्गापवादात् उत्सर्गापवादाभ्याम् उत्सर्गापवादेभ्यः
षष्ठीउत्सर्गापवादस्य उत्सर्गापवादयोः उत्सर्गापवादानाम्
सप्तमीउत्सर्गापवादे उत्सर्गापवादयोः उत्सर्गापवादेषु

समास उत्सर्गापवाद

अव्यय ॰उत्सर्गापवादम् ॰उत्सर्गापवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria