Declension table of utkaca

Deva

MasculineSingularDualPlural
Nominativeutkacaḥ utkacau utkacāḥ
Vocativeutkaca utkacau utkacāḥ
Accusativeutkacam utkacau utkacān
Instrumentalutkacena utkacābhyām utkacaiḥ utkacebhiḥ
Dativeutkacāya utkacābhyām utkacebhyaḥ
Ablativeutkacāt utkacābhyām utkacebhyaḥ
Genitiveutkacasya utkacayoḥ utkacānām
Locativeutkace utkacayoḥ utkaceṣu

Compound utkaca -

Adverb -utkacam -utkacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria