सुबन्तावली उत्कच

Roma

पुमान्एकद्विबहु
प्रथमाउत्कचः उत्कचौ उत्कचाः
सम्बोधनम्उत्कच उत्कचौ उत्कचाः
द्वितीयाउत्कचम् उत्कचौ उत्कचान्
तृतीयाउत्कचेन उत्कचाभ्याम् उत्कचैः उत्कचेभिः
चतुर्थीउत्कचाय उत्कचाभ्याम् उत्कचेभ्यः
पञ्चमीउत्कचात् उत्कचाभ्याम् उत्कचेभ्यः
षष्ठीउत्कचस्य उत्कचयोः उत्कचानाम्
सप्तमीउत्कचे उत्कचयोः उत्कचेषु

समास उत्कच

अव्यय ॰उत्कचम् ॰उत्कचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria