Declension table of uta_2

Deva

NeuterSingularDualPlural
Nominativeutam ute utāni
Vocativeuta ute utāni
Accusativeutam ute utāni
Instrumentalutena utābhyām utaiḥ
Dativeutāya utābhyām utebhyaḥ
Ablativeutāt utābhyām utebhyaḥ
Genitiveutasya utayoḥ utānām
Locativeute utayoḥ uteṣu

Compound uta -

Adverb -utam -utāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria