सुबन्तावली उत२

Roma

नपुंसकम्एकद्विबहु
प्रथमाउतम् उते उतानि
सम्बोधनम्उत उते उतानि
द्वितीयाउतम् उते उतानि
तृतीयाउतेन उताभ्याम् उतैः
चतुर्थीउताय उताभ्याम् उतेभ्यः
पञ्चमीउतात् उताभ्याम् उतेभ्यः
षष्ठीउतस्य उतयोः उतानाम्
सप्तमीउते उतयोः उतेषु

समास उत

अव्यय ॰उतम् ॰उतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria