Declension table of upasargamaṇḍana

Deva

NeuterSingularDualPlural
Nominativeupasargamaṇḍanam upasargamaṇḍane upasargamaṇḍanāni
Vocativeupasargamaṇḍana upasargamaṇḍane upasargamaṇḍanāni
Accusativeupasargamaṇḍanam upasargamaṇḍane upasargamaṇḍanāni
Instrumentalupasargamaṇḍanena upasargamaṇḍanābhyām upasargamaṇḍanaiḥ
Dativeupasargamaṇḍanāya upasargamaṇḍanābhyām upasargamaṇḍanebhyaḥ
Ablativeupasargamaṇḍanāt upasargamaṇḍanābhyām upasargamaṇḍanebhyaḥ
Genitiveupasargamaṇḍanasya upasargamaṇḍanayoḥ upasargamaṇḍanānām
Locativeupasargamaṇḍane upasargamaṇḍanayoḥ upasargamaṇḍaneṣu

Compound upasargamaṇḍana -

Adverb -upasargamaṇḍanam -upasargamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria