सुबन्तावली उपसर्गमण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपसर्गमण्डनम् उपसर्गमण्डने उपसर्गमण्डनानि
सम्बोधनम्उपसर्गमण्डन उपसर्गमण्डने उपसर्गमण्डनानि
द्वितीयाउपसर्गमण्डनम् उपसर्गमण्डने उपसर्गमण्डनानि
तृतीयाउपसर्गमण्डनेन उपसर्गमण्डनाभ्याम् उपसर्गमण्डनैः
चतुर्थीउपसर्गमण्डनाय उपसर्गमण्डनाभ्याम् उपसर्गमण्डनेभ्यः
पञ्चमीउपसर्गमण्डनात् उपसर्गमण्डनाभ्याम् उपसर्गमण्डनेभ्यः
षष्ठीउपसर्गमण्डनस्य उपसर्गमण्डनयोः उपसर्गमण्डनानाम्
सप्तमीउपसर्गमण्डने उपसर्गमण्डनयोः उपसर्गमण्डनेषु

समास उपसर्गमण्डन

अव्यय ॰उपसर्गमण्डनम् ॰उपसर्गमण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria