सुबन्तावली उपरत

Roma

पुमान्एकद्विबहु
प्रथमाउपरतः उपरतौ उपरताः
सम्बोधनम्उपरत उपरतौ उपरताः
द्वितीयाउपरतम् उपरतौ उपरतान्
तृतीयाउपरतेन उपरताभ्याम् उपरतैः उपरतेभिः
चतुर्थीउपरताय उपरताभ्याम् उपरतेभ्यः
पञ्चमीउपरतात् उपरताभ्याम् उपरतेभ्यः
षष्ठीउपरतस्य उपरतयोः उपरतानाम्
सप्तमीउपरते उपरतयोः उपरतेषु

समास उपरत

अव्यय ॰उपरतम् ॰उपरतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria