Declension table of uparata

Deva

MasculineSingularDualPlural
Nominativeuparataḥ uparatau uparatāḥ
Vocativeuparata uparatau uparatāḥ
Accusativeuparatam uparatau uparatān
Instrumentaluparatena uparatābhyām uparataiḥ uparatebhiḥ
Dativeuparatāya uparatābhyām uparatebhyaḥ
Ablativeuparatāt uparatābhyām uparatebhyaḥ
Genitiveuparatasya uparatayoḥ uparatānām
Locativeuparate uparatayoḥ uparateṣu

Compound uparata -

Adverb -uparatam -uparatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria