Declension table of upakakṣadaghna

Deva

MasculineSingularDualPlural
Nominativeupakakṣadaghnaḥ upakakṣadaghnau upakakṣadaghnāḥ
Vocativeupakakṣadaghna upakakṣadaghnau upakakṣadaghnāḥ
Accusativeupakakṣadaghnam upakakṣadaghnau upakakṣadaghnān
Instrumentalupakakṣadaghnena upakakṣadaghnābhyām upakakṣadaghnaiḥ upakakṣadaghnebhiḥ
Dativeupakakṣadaghnāya upakakṣadaghnābhyām upakakṣadaghnebhyaḥ
Ablativeupakakṣadaghnāt upakakṣadaghnābhyām upakakṣadaghnebhyaḥ
Genitiveupakakṣadaghnasya upakakṣadaghnayoḥ upakakṣadaghnānām
Locativeupakakṣadaghne upakakṣadaghnayoḥ upakakṣadaghneṣu

Compound upakakṣadaghna -

Adverb -upakakṣadaghnam -upakakṣadaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria