सुबन्तावली उपकक्षदघ्न

Roma

पुमान्एकद्विबहु
प्रथमाउपकक्षदघ्नः उपकक्षदघ्नौ उपकक्षदघ्नाः
सम्बोधनम्उपकक्षदघ्न उपकक्षदघ्नौ उपकक्षदघ्नाः
द्वितीयाउपकक्षदघ्नम् उपकक्षदघ्नौ उपकक्षदघ्नान्
तृतीयाउपकक्षदघ्नेन उपकक्षदघ्नाभ्याम् उपकक्षदघ्नैः उपकक्षदघ्नेभिः
चतुर्थीउपकक्षदघ्नाय उपकक्षदघ्नाभ्याम् उपकक्षदघ्नेभ्यः
पञ्चमीउपकक्षदघ्नात् उपकक्षदघ्नाभ्याम् उपकक्षदघ्नेभ्यः
षष्ठीउपकक्षदघ्नस्य उपकक्षदघ्नयोः उपकक्षदघ्नानाम्
सप्तमीउपकक्षदघ्ने उपकक्षदघ्नयोः उपकक्षदघ्नेषु

समास उपकक्षदघ्न

अव्यय ॰उपकक्षदघ्नम् ॰उपकक्षदघ्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria