Declension table of unmārgavṛtti

Deva

FeminineSingularDualPlural
Nominativeunmārgavṛttiḥ unmārgavṛttī unmārgavṛttayaḥ
Vocativeunmārgavṛtte unmārgavṛttī unmārgavṛttayaḥ
Accusativeunmārgavṛttim unmārgavṛttī unmārgavṛttīḥ
Instrumentalunmārgavṛttyā unmārgavṛttibhyām unmārgavṛttibhiḥ
Dativeunmārgavṛttyai unmārgavṛttaye unmārgavṛttibhyām unmārgavṛttibhyaḥ
Ablativeunmārgavṛttyāḥ unmārgavṛtteḥ unmārgavṛttibhyām unmārgavṛttibhyaḥ
Genitiveunmārgavṛttyāḥ unmārgavṛtteḥ unmārgavṛttyoḥ unmārgavṛttīnām
Locativeunmārgavṛttyām unmārgavṛttau unmārgavṛttyoḥ unmārgavṛttiṣu

Compound unmārgavṛtti -

Adverb -unmārgavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria