सुबन्तावली उन्मार्गवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाउन्मार्गवृत्तिः उन्मार्गवृत्ती उन्मार्गवृत्तयः
सम्बोधनम्उन्मार्गवृत्ते उन्मार्गवृत्ती उन्मार्गवृत्तयः
द्वितीयाउन्मार्गवृत्तिम् उन्मार्गवृत्ती उन्मार्गवृत्तीः
तृतीयाउन्मार्गवृत्त्या उन्मार्गवृत्तिभ्याम् उन्मार्गवृत्तिभिः
चतुर्थीउन्मार्गवृत्त्यै उन्मार्गवृत्तये उन्मार्गवृत्तिभ्याम् उन्मार्गवृत्तिभ्यः
पञ्चमीउन्मार्गवृत्त्याः उन्मार्गवृत्तेः उन्मार्गवृत्तिभ्याम् उन्मार्गवृत्तिभ्यः
षष्ठीउन्मार्गवृत्त्याः उन्मार्गवृत्तेः उन्मार्गवृत्त्योः उन्मार्गवृत्तीनाम्
सप्तमीउन्मार्गवृत्त्याम् उन्मार्गवृत्तौ उन्मार्गवृत्त्योः उन्मार्गवृत्तिषु

समास उन्मार्गवृत्ति

अव्यय ॰उन्मार्गवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria