Declension table of uddhṛtoddhāra

Deva

MasculineSingularDualPlural
Nominativeuddhṛtoddhāraḥ uddhṛtoddhārau uddhṛtoddhārāḥ
Vocativeuddhṛtoddhāra uddhṛtoddhārau uddhṛtoddhārāḥ
Accusativeuddhṛtoddhāram uddhṛtoddhārau uddhṛtoddhārān
Instrumentaluddhṛtoddhāreṇa uddhṛtoddhārābhyām uddhṛtoddhāraiḥ uddhṛtoddhārebhiḥ
Dativeuddhṛtoddhārāya uddhṛtoddhārābhyām uddhṛtoddhārebhyaḥ
Ablativeuddhṛtoddhārāt uddhṛtoddhārābhyām uddhṛtoddhārebhyaḥ
Genitiveuddhṛtoddhārasya uddhṛtoddhārayoḥ uddhṛtoddhārāṇām
Locativeuddhṛtoddhāre uddhṛtoddhārayoḥ uddhṛtoddhāreṣu

Compound uddhṛtoddhāra -

Adverb -uddhṛtoddhāram -uddhṛtoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria