सुबन्तावली उद्धृतोद्धार

Roma

पुमान्एकद्विबहु
प्रथमाउद्धृतोद्धारः उद्धृतोद्धारौ उद्धृतोद्धाराः
सम्बोधनम्उद्धृतोद्धार उद्धृतोद्धारौ उद्धृतोद्धाराः
द्वितीयाउद्धृतोद्धारम् उद्धृतोद्धारौ उद्धृतोद्धारान्
तृतीयाउद्धृतोद्धारेण उद्धृतोद्धाराभ्याम् उद्धृतोद्धारैः उद्धृतोद्धारेभिः
चतुर्थीउद्धृतोद्धाराय उद्धृतोद्धाराभ्याम् उद्धृतोद्धारेभ्यः
पञ्चमीउद्धृतोद्धारात् उद्धृतोद्धाराभ्याम् उद्धृतोद्धारेभ्यः
षष्ठीउद्धृतोद्धारस्य उद्धृतोद्धारयोः उद्धृतोद्धाराणाम्
सप्तमीउद्धृतोद्धारे उद्धृतोद्धारयोः उद्धृतोद्धारेषु

समास उद्धृतोद्धार

अव्यय ॰उद्धृतोद्धारम् ॰उद्धृतोद्धारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria