सुबन्तावली उदग्दश

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदग्दशम् उदग्दशे उदग्दशानि
सम्बोधनम्उदग्दश उदग्दशे उदग्दशानि
द्वितीयाउदग्दशम् उदग्दशे उदग्दशानि
तृतीयाउदग्दशेन उदग्दशाभ्याम् उदग्दशैः
चतुर्थीउदग्दशाय उदग्दशाभ्याम् उदग्दशेभ्यः
पञ्चमीउदग्दशात् उदग्दशाभ्याम् उदग्दशेभ्यः
षष्ठीउदग्दशस्य उदग्दशयोः उदग्दशानाम्
सप्तमीउदग्दशे उदग्दशयोः उदग्दशेषु

समास उदग्दश

अव्यय ॰उदग्दशम् ॰उदग्दशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria